श्रीसुक्तम्

हरिः ॐ हिरण्यवर्णां हरिणीं सुवर्णरजतस्रजाम् । चन्द्रां हिरण्मयीं लक्ष्मीं जातवेदो म आ वह ॥१॥ 

तां म आवह जातवेदो लक्ष्मीमनपगामिनीम् । यस्यां हिरण्यं विन्देयं गामश्वं पुरुषानहम् ॥२॥

अश्वपूर्वां रथमध्यां हस्तिनादप्रबोधिनीम् । श्रियं देवीमुपह्वये श्रीर्मा देवी जुषताम् ॥३॥ 

कां सोस्मितां हिरण्यप्राकारा मार्द्रां ज्वलन्तीं तृप्तां तर्पयन्तीम् । 

पद्मे स्थितां पद्मवर्णां तामिहोपह्वये श्रियम् ॥४॥ 

चन्द्रां प्रभासां यशसा ज्वलन्तीं श्रियं लोके देवजुष्टामुदाराम् ।

तां पद्मिनीमीं शरणमहं प्रपद्येऽलक्ष्मीर्मे नश्यतां त्वां वृणे ॥५॥ 

आदित्यवर्णे तपसोऽधिजातो वनस्पतिस्तव वृक्षोऽथ बिल्वः । 

तस्य फलानि तपसानुदन्तु मायान्तरायाश्च बाह्या अलक्ष्मीः ॥६॥ 

उपैतु मां देवसखः कीर्तिश्च मणिना सह । 

प्रादुर्भूतोऽस्मि राष्ट्रेऽस्मिन् कीर्तिमृद्धिं ददातु मे ॥७॥ 

क्षुत्पिपासामलां ज्येष्ठामलक्ष्मीं नाशयाम्यहम् । 

अभूतिमसमृद्धिं च सर्वां निर्णुद मे गृहात् ॥८॥ 

गन्धद्वारां दुराधर्षां नित्यपुष्टां करीषिणीम् । 

ईश्वरींग् सर्वभूतानां तामिहोपह्वये श्रियम् ॥९॥ 

मनसः काममाकूतिं वाचः सत्यमशीमहि । 

पशूनां रूपमन्नस्य मयि श्रीः श्रयतां यशः ॥१०॥ 

कर्दमेन प्रजाभूता मयि सम्भव कर्दम । 

श्रियं वासय मे कुले मातरं पद्ममालिनीम् ॥११॥ 

आपः सृजन्तु स्निग्धानि चिक्लीत वस मे गृहे । 

नि च देवीं मातरं श्रियं वासय मे कुले ॥१२॥ 

आर्द्रां पुष्करिणीं पुष्टिं पिङ्गलां पद्ममालिनीम् । 

चन्द्रां हिरण्मयीं लक्ष्मीं जातवेदो म आवह ॥१३॥ 

आर्द्रां यः करिणीं यष्टिं सुवर्णां हेममालिनीम् । 

सूर्यां हिरण्मयीं लक्ष्मीं जातवेदो म आवह ॥१४॥ 

तां म आवह जातवेदो लक्ष्मीमनपगामिनीम् । 

यस्यां हिरण्यं प्रभूतं गावो दास्योऽश्वान् विन्देयं पुरुषानहम् ॥१५॥ 

यः शुचिः प्रयतो भूत्वा जुहुयादाज्यमन्वहम् । सूक्तं पञ्चदशर्चं च श्रीकामः सततं जपेत् ॥१६॥ 

पद्मानने पद्म ऊरु पद्माक्षी पद्मासम्भवे । त्वं मां भजस्व पद्माक्षी येन सौख्यं लभाम्यहम् ॥१७॥ 

अश्वदायि गोदायि धनदायि महाधने । धनं मे जुषतां देवि सर्वकामांश्च देहि मे ॥१८॥ 

पुत्रपौत्र धनं धान्यं हस्त्यश्वादिगवे रथम् । प्रजानां भवसि माता आयुष्मन्तं करोतु माम् ॥१९॥ 

धनमग्निर्धनं वायुर्धनं सूर्यो धनं वसुः । धनमिन्द्रो बृहस्पतिर्वरुणं धनमश्नुते ॥२०॥ 

वैनतेय सोमं पिब सोमं पिबतु वृत्रहा । सोमं धनस्य सोमिनो मह्यं ददातु सोमिनः ॥२१॥ 

न क्रोधो न च मात्सर्य न लोभो नाशुभा मतिः । भवन्ति कृतपुण्यानां भक्तानां श्रीसूक्तं जपेत्सदा ॥२२॥

वर्षन्तु ते विभावरि दिवो अभ्रस्य विद्युतः । रोहन्तु सर्वबीजान्यव ब्रह्म द्विषो जहि ॥२३॥ 

पद्मप्रिये पद्मिनि पद्महस्ते पद्मालये पद्मदलायताक्षि । 

विश्वप्रिये विष्णु मनोऽनुकूले त्वत्पादपद्मं मयि सन्निधत्स्व ॥२४॥ 

या सा पद्मासनस्था विपुलकटितटी पद्मपत्रायताक्षी । 

गम्भीरा वर्तनाभिः स्तनभर नमिता शुभ्र वस्त्रोत्तरीया ॥२५॥

लक्ष्मीर्दिव्यैर्गजेन्द्रैर्मणिगणखचितैस्स्नापिता हेमकुम्भैः । 

नित्यं सा पद्महस्ता मम वसतु गृहे सर्वमाङ्गल्ययुक्ता ॥२६॥ 

लक्ष्मीं क्षीरसमुद्र राजतनयां श्रीरङ्गधामेश्वरीम् । 

दासीभूतसमस्त देव वनितां लोकैक दीपांकुराम् ॥२७॥ 

श्रीमन्मन्दकटाक्षलब्ध विभव ब्रह्मेन्द्रगङ्गाधराम् । 

त्वां त्रैलोक्य कुटुम्बिनीं सरसिजां वन्दे मुकुन्दप्रियाम् ॥२८॥

सिद्धलक्ष्मीर्मोक्षलक्ष्मीर्जयलक्ष्मीस्सरस्वती । 

श्रीलक्ष्मीर्वरलक्ष्मीश्च प्रसन्ना मम सर्वदा ॥२९॥ 

वरांकुशौ पाशमभीतिमुद्रां करैर्वहन्तीं कमलासनस्थाम् । 

बालार्क कोटि प्रतिभां त्रिणेत्रां भजेहमाद्यां जगदीस्वरीं त्वाम् ॥३०॥ 

सर्वमङ्गलमाङ्गल्ये शिवे सर्वार्थ साधिके । 

शरण्ये त्र्यम्बके देवि नारायणि नमोऽस्तु ते ॥

नारायणि नमोऽस्तु ते ॥ नारायणि नमोऽस्तु ते ॥३१॥

सरसिजनिलये सरोजहस्ते धवलतरांशुक गन्धमाल्यशोभे । 

भगवति हरिवल्लभे मनोज्ञे त्रिभुवनभूतिकरि प्रसीद मह्यम् ॥३२॥ 

विष्णुपत्नीं क्षमां देवीं माधवीं माधवप्रियाम् । विष्णोः प्रियसखीं देवीं नमाम्यच्युतवल्लभाम् ॥३३॥

महालक्ष्मी च विद्महे विष्णुपत्नी च धीमहि । तन्नो लक्ष्मीः प्रचोदयात् ॥३४॥

श्रीवर्चस्यमायुष्यमारोग्यमाविधात् पवमानं महियते । 

धनं धान्यं पशुं बहुपुत्रलाभं शतसंवत्सरं दीर्घमायुः ॥३५॥ 

ऋणरोगादिदारिद्र्यपापक्षुदपमृत्यवः । भयशोकमनस्तापा नश्यन्तु मम सर्वदा ॥३६॥ 

य एवं वेद । ॐ महादेव्यै च विद्महे विष्णुपत्नी च धीमहि । तन्नो लक्ष्मीः प्रचोदयात् ॥


ॐ शान्तिः शान्तिः शान्तिः  

॥ इति श्रीसुक्तम् ॥







Comments

Story on Life of a Diligent Boy

Citrullus Colocynthis (Garmunda)

Respiratory System & Exercises

Faith and Belief

The Journey of Life is Full of Surprises

Success Is Not Just a Coincidence

Life's Journey is Like a Highland Drive

The True Spiritual Practice

My Dream House an Image of the Universe

Views and Viewpoints of Thinking

Stress Management