शिव प्रातः स्मरण स्तोत्रम्

॥ शिव प्रातः स्मरण स्तोत्रम् ॥


प्रातः स्मरामि भवभीतिहरं सुरेशं गङ्गाधरं वृषभवाहनमम्बिकेशम्। 

खट्वाङ्गशूल वरदाभयहस्तमीशं संसाररोगहरमौषधमद्वितीयम्॥ 

प्रातर्नमामि गिरिशं गिरिजार्धदेहं सर्गस्थिति प्रलयकारणमादिदेवम्। 

प्रातर्भजामि शिवमेकमनन्तमाद्यं वेदान्तवेद्यमनघं पुरुषं महान्तम्। 

नामादिभेदरहितं विकारशून्यं संसाररोगहरमौषधमद्वितीयम्॥



II इति श्री शिव प्रातः स्मरण स्तोत्र II

Comments

Story on Life of a Diligent Boy

Citrullus Colocynthis (Garmunda)

श्रीसुक्तम्

How Many Chapter can be Read Daily in Navratri?

Success Is Not Just a Coincidence

Why do relationships become painful?

When My Father Had Become Idle

Tomorrow Never Comes

Let Joy Be Your Constant Companion

श्री रुद्रसूक्तम स्तोत्र

Lesson from My Teacher Mr. Sher Singh