श्री शिव षडाक्षर स्तोत्र

॥ श्री शिव षडाक्षर स्तोत्र ॥

ॐ कारं बिंदुसंयुक्तं, नित्यं ध्यायंति योगिन:। कामदं मोक्षदं चैव, ॐकाराय नमो नम:॥

नमंतिऋषयो देवा, नमन्त्यप्सरसां गणा:। नरा नमन्तिदेवेशं, नकाराय नमो नम:॥

महादेवं महात्मानं, महाध्यानं परायणम्। महापापहरं देवं, मकाराय नमो नम:॥

शिवं शांन्तं जगन्नाथं, लोकानुग्रहकारकम्। शिवमेकपदं नित्यं, शिकाराय नमो नम:॥

वाहनं वृषभो यस्य, वासुकि: कण्ठभूषणम्। वामे शक्तिधरं देवं, वकाराय नमो नम:॥

यत्र यत्र स्थितो, देव: सर्वव्यापी महेश्वर:। यो गुरुः सर्वदेवानां, यकाराय नमो नम:॥

षडक्षरमिदं स्तोत्रं, य: पठेच्छिवसंनिधौ। शिवलोकमवाप्नोति, शिवेन सह मोदते॥


॥ इति श्री शिवषडाक्षर स्तोत्र ॥ ॐ तत्सत ॥ 



Comments

Story on Life of a Diligent Boy

Citrullus Colocynthis (Garmunda)

श्रीसुक्तम्

How Many Chapter can be Read Daily in Navratri?

Success Is Not Just a Coincidence

Why do relationships become painful?

When My Father Had Become Idle

Tomorrow Never Comes

Let Joy Be Your Constant Companion

श्री रुद्रसूक्तम स्तोत्र

Lesson from My Teacher Mr. Sher Singh