श्री शिव षडाक्षर स्तोत्र

॥ श्री शिव षडाक्षर स्तोत्र ॥

ॐ कारं बिंदुसंयुक्तं, नित्यं ध्यायंति योगिन:। कामदं मोक्षदं चैव, ॐकाराय नमो नम:॥

नमंतिऋषयो देवा, नमन्त्यप्सरसां गणा:। नरा नमन्तिदेवेशं, नकाराय नमो नम:॥

महादेवं महात्मानं, महाध्यानं परायणम्। महापापहरं देवं, मकाराय नमो नम:॥

शिवं शांन्तं जगन्नाथं, लोकानुग्रहकारकम्। शिवमेकपदं नित्यं, शिकाराय नमो नम:॥

वाहनं वृषभो यस्य, वासुकि: कण्ठभूषणम्। वामे शक्तिधरं देवं, वकाराय नमो नम:॥

यत्र यत्र स्थितो, देव: सर्वव्यापी महेश्वर:। यो गुरुः सर्वदेवानां, यकाराय नमो नम:॥

षडक्षरमिदं स्तोत्रं, य: पठेच्छिवसंनिधौ। शिवलोकमवाप्नोति, शिवेन सह मोदते॥


॥ इति श्री शिवषडाक्षर स्तोत्र ॥ ॐ तत्सत ॥ 



Comments

Story on Life of a Diligent Boy

Citrullus Colocynthis (Garmunda)

Respiratory System & Exercises

Faith and Belief

The Journey of Life is Full of Surprises

Life's Journey is Like a Highland Drive

My Dream House an Image of the Universe

The True Spiritual Practice

Success Is Not Just a Coincidence

Views and Viewpoints of Thinking

Stress Management