श्रीशिवपञ्चाक्षरस्तोत्रम्

॥ श्रीशिवपञ्चाक्षरस्तोत्रम् ॥

नागेन्द्रहाराय त्रिलोचनाय, भस्माङ्गरागाय महेश्वराय ।

नित्याय शुद्धाय दिगम्बराय, तस्मै न काराय नमः शिवाय ॥१॥

मन्दाकिनी सलिलचन्दन चर्चिताय, नन्दीश्वर प्रमथनाथ महेश्वराय ।

मन्दारपुष्प बहुपुष्प सुपूजिताय, तस्मै म काराय नमः शिवाय ॥२॥

शिवाय गौरीवदनाब्जवृन्द, सूर्याय दक्षाध्वरनाशकाय ।

श्रीनीलकण्ठाय वृषध्वजाय, तस्मै शि काराय नमः शिवाय ॥३॥

वसिष्ठकुम्भोद्भवगौतमार्य, मुनीन्द्रदेवार्चितशेखराय।

चन्द्रार्क वैश्वानरलोचनाय, तस्मै व काराय नमः शिवाय ॥४॥

यक्षस्वरुपाय जटाधराय, पिनाकहस्ताय सनातनाय ।

दिव्याय देवाय दिगम्बराय, तस्मै य काराय नमः शिवाय ॥५॥

पञ्चाक्षरमिदं पुण्यं यः पठेच्छिवसन्निधौ । शिवलोकमवाप्नोति शिवेन सह मोदते ॥

,

॥ इति श्री मच्छंगराचार्य विरचितं शिवपञ्चाक्षरस्तोत्रम् ॥ ॐ तत्सत ॥



Comments

Story on Life of a Diligent Boy

Citrullus Colocynthis (Garmunda)

श्रीसुक्तम्

How Many Chapter can be Read Daily in Navratri?

Success Is Not Just a Coincidence

When My Father Had Become Idle

Why do relationships become painful?

Tomorrow Never Comes

Let Joy Be Your Constant Companion

श्री रुद्रसूक्तम स्तोत्र

Lesson from My Teacher Mr. Sher Singh