श्रीशिवपञ्चाक्षरस्तोत्रम्

॥ श्रीशिवपञ्चाक्षरस्तोत्रम् ॥

नागेन्द्रहाराय त्रिलोचनाय, भस्माङ्गरागाय महेश्वराय ।

नित्याय शुद्धाय दिगम्बराय, तस्मै न काराय नमः शिवाय ॥१॥

मन्दाकिनी सलिलचन्दन चर्चिताय, नन्दीश्वर प्रमथनाथ महेश्वराय ।

मन्दारपुष्प बहुपुष्प सुपूजिताय, तस्मै म काराय नमः शिवाय ॥२॥

शिवाय गौरीवदनाब्जवृन्द, सूर्याय दक्षाध्वरनाशकाय ।

श्रीनीलकण्ठाय वृषध्वजाय, तस्मै शि काराय नमः शिवाय ॥३॥

वसिष्ठकुम्भोद्भवगौतमार्य, मुनीन्द्रदेवार्चितशेखराय।

चन्द्रार्क वैश्वानरलोचनाय, तस्मै व काराय नमः शिवाय ॥४॥

यक्षस्वरुपाय जटाधराय, पिनाकहस्ताय सनातनाय ।

दिव्याय देवाय दिगम्बराय, तस्मै य काराय नमः शिवाय ॥५॥

पञ्चाक्षरमिदं पुण्यं यः पठेच्छिवसन्निधौ । शिवलोकमवाप्नोति शिवेन सह मोदते ॥

,

॥ इति श्री मच्छंगराचार्य विरचितं शिवपञ्चाक्षरस्तोत्रम् ॥ ॐ तत्सत ॥



Comments

Story on Life of a Diligent Boy

Citrullus Colocynthis (Garmunda)

Respiratory System & Exercises

Faith and Belief

The Journey of Life is Full of Surprises

Life's Journey is Like a Highland Drive

My Dream House an Image of the Universe

The True Spiritual Practice

Success Is Not Just a Coincidence

Views and Viewpoints of Thinking

Stress Management